śrī rāma pañca ratna stotram
kañjātapatrāyata locanāya karṇāvataṃsojjvala kuṇḍalāyakāruṇyapātrāya suvaṃśajāya namostu rāmāyasalakṣmaṇāya || 1 ||
vidyunnibhāmbhoda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virodhihartre namostu rāmāyasalakṣmaṇāya || 2 ||
saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantre namostu rāmāyasalakṣmaṇāya || 3 ||
pītāmbarālaṅkṛta madhyakāya pitāmahendrāmara vanditāya
pitre svabhaktasya janasya mātre namostu rāmāyasalakṣmaṇāya || 4 ||
namo namaste khila pūjitāya namo namastendunibhānanāya
namo namaste raghuvaṃśajāya namostu rāmāyasalakṣmaṇāya || 5 ||
imāni pañcaratnāni trisandhyaṃ yaḥ paṭhennaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatim ||
iti śrīśaṅkarācārya viracita śrīrāmapañcaratnaṃ sampūrṇaṃ