mūka pañca śati 1 - ārya śatakam
kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |kācana viharati karuṇā kāśmīrastabakakomalāṅgalatā ||1||
kañcana kāñcīnilayaṃ karadhṛtakodaṇḍabāṇasṛṇipāśam |
kaṭhinastanabharanamraṃ kaivalyānandakandamavalambe ||2||
cintitaphalaparipoṣaṇacintāmaṇireva kāñcinilayā me |
ciratarasucaritasulabhā cittaṃ śiśirayatu citsukhādhārā ||3||
kuṭilakacaṃ kaṭhinakucaṃ kundasmitakānti kuṅkumacchāyam |
kurute vihṛtiṃ kāñcyāṃ kulaparvatasārvabhaumasarvasvam ||4||
pañcaśaraśāstrabodhanaparamācāryeṇa dṛṣṭipātena |
kāñcīsīmni kumārī kācana mohayati kāmajetāram ||5||
parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilocanayā ||6||
aiśvaryamindumauleraikatmyaprakṛti kāñcimadhyagatam |
aindavakiśoraśekharamaidamparyaṃ cakāsti nigamānām ||7||
śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam |
kalaye paṭalimānaṃ kañcana kañcukitabhuvanabhūmānam ||8||
ādṛtakāñcīnilayamādyāmārūḍhayauvanāṭopām |
āgamavataṃsakalikāmānandādvaitakandalīṃ vande ||9||
tuṅgābhirāmakucabharaśṛṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṃ śṛṅgārādvaitatantrasiddhāntam ||10||
kāñcīratnavibhūṣāṃ kāmapi kandarpasūtikāpāṅgīm |
paramāṃ kalāmupāse paraśivavāmāṅkapīṭhikāsīnām ||11||
kampātīcarāṇāṃ karuṇākorakitadṛṣṭipātānām |
kelīvanaṃ mano me keṣāñcidbhavatu cidvilāsānām ||12||
āmratarumūlavasaterādimapuruṣasya nayanapīyūṣam |
ārabdhayauvanotsavamāmnāyarahasyamantaravalambe ||13||
adhikāñci paramayogibhirādimaparapīṭhasīmni dṛśyena |
anubaddhaṃ mama mānasamaruṇimasarvasvasampradāyena ||14||
aṅkitaśaṅkaradehāmaṅkuritorojakaṅkaṇāśleṣaiḥ |
adhikāñci nityataruṇīmadrākṣaṃ kāñcidadbhutāṃ bālām ||15||
madhuradhanuṣā mahīdharajanuṣā nandāmi surabhibāṇajuṣā |
cidvapuṣā kāñcipure kelijuṣā bandhujīvakāntimuṣā ||16||
madhurasmitena ramate māṃsalakucabhāramandagamanena |
madhyekāñci mano me manasijasāmrājyagarvabījena ||17||
dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahotṛmayīm |
ambumayīmindumayīmambāmanukampamādimāmīkṣe ||18||
līnasthiti munihṛdaye dhyānastimitaṃ tapasyadupakampam |
pīnastanabharamīḍe mīnadhvajatantraparamatātparyam ||19||
śvetā mantharahasite śātā madhye ca vāḍbhanoஉtītā |
śītā locanapāte sphītā kucasīmni śāśvatī mātā ||20||
purataḥ kadā na karavai puravairivimardapulakitāṅgalatām |
punatīṃ kāñcīdeśaṃ puṣpāyudhavīryasarasaparipāṭīm ||21||
puṇyā kāஉpi purandhrī puṅkhitakandarpasampadā vapuṣā |
pulinacarī kampāyāḥ puramathanaṃ pulakaniculitaṃ kurute ||22||
tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulekham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākṣam ||23||
pauṣṭikakarmavipākaṃ pauṣpaśaraṃ savidhasīmni kampāyāḥ |
adrākṣamāttayauvanamabhyudayaṃ kañcidardhaśaśimaulaiḥ ||24||
saṃśritakāñcīdeśe sarasijadaurbhāgyajāgraduttaṃse |
saṃvinmaye vilīye sārasvatapuruṣakārasāmrājye ||25||
moditamadhukaraviśikhaṃ svādimasamudāyasārakodaṇḍam |
ādṛtakāñcīkhelanamādimamāruṇyabhedamākalaye ||26||
urarīkṛtakāñcipurīmupaniṣadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahe śambhoḥ ||27||
eṇaśiśudīrghalocanamenaḥparipanthi santataṃ bhajatām |
ekāmranāthajīvitamevampadadūramekamavalambe ||28||
smayamānamukhaṃ kāñcībhayamānaṃ kamapi devatābhedam |
dayamānaṃ vīkṣya muhurvayamānandāmṛtāmbudhau magnāḥ ||29||
kutukajuṣi kāñcideśe kumudataporāśipākaśekharite |
kurute manovihāraṃ kulagiriparibṛḍhakulaikamaṇidīpe ||30||
vīkṣemahi kāñcipure vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradehaṃ vibhramasamavāyasārasannāham ||31||
kuruvindagotragātraṃ kūlacaraṃ kamapi naumi kampāyāḥ |
kūlaṅkaṣakucakumbhaṃ kusumāyudhavīryasārasaṃrambham ||32||
kuḍūmalitakucakiśoraiḥ kurvāṇaiḥ kāñcideśasauhārdam |
kuṅkumaśoṇairnicitaṃ kuśalapathaṃ śambhusukṛtasambhāraiḥ ||33||
aṅkitakacena kenacidandhaṅkaraṇauṣadhena kamalānām |
antaḥpureṇa śambhoralaṅkriyā kāஉpi kalpyate kāñcyām ||34||
ūrīkaromi santatamūṣmalaphālena lalitaṃ puṃsā |
upakampamucitakhelanamurvīdharavaṃśasampadunmeṣam ||35||
aṅkuritastanakorakamaṅkālaṅkāramekacūtapateḥ |
ālokemahi komalamāgamasaṃlāpasārayāthārthyam ||36||
puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipure |
mañjaritamṛdulahāsaṃ piñjaratanuruci pinākimūladhanam ||37||
lolahṛdayoஉsti śambhorlocanayugalena lehyamānāyām |
lalitaparamaśivāyāṃ lāvaṇyāmṛtataraṅgamālāyām ||38||
madhukarasahacaracikurairmadanāgamasamayadīkṣitakaṭākṣaiḥ |
maṇḍitakampātīrairmaṅgalakandairmamāstu sārūpyam ||39||
vadanāravindavakṣovāmāṅkataṭīvaśaṃvadībhūtā |
pūruṣatritaye tredhā purandhrirūpā tvameva kāmākṣi ||40||
bādhākarīṃ bhavābdherādhārādyambujeṣu vicarantīm |
ādhārīkṛtakāñcī bodhāmṛtavīcimeva vimṛśāmaḥ ||41||
kalayāmyantaḥ śaśadharakalayāஉṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṃ valayāṅkasundarīmambām ||42||
śarvādiparamasādhakagurvānītāya kāmapīṭhajuṣe |
sarvākṛtaye śoṇimagarvāyāsmai samarpyate hṛdayam ||43||
samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyate kiṃ nu tādātmyam ||44||
jantostava padapūjanasantoṣataraṅgitasya kāmākṣi |
vandho yadi bhavati punaḥ sindhorambhassu bambhramīti śilā ||45||
kuṇḍali kumāri kuṭile caṇḍi carācarasavitri cāmuṇḍe |
guṇini guhāriṇi guhye gurumūrte tvāṃ namāmi kāmākṣi ||46||
abhidākṛtirbhidākṛtiracidākṛtirapi cidākṛtirmātaḥ |
anahantā tvamahantā bhramayasi kāmākṣi śāśvatī viśvam ||47||
śiva śiva paśyanti samaṃ śrīkāmākṣīkaṭākṣitāḥ puruṣāḥ |
vipinaṃ bhavanamamitraṃ mitraṃ loṣṭaṃ ca yuvatibimboṣṭham ||48||
kāmaparipanthikāmini kāmeśvari kāmapīṭhamadhyagate |
kāmadughā bhava kamale kāmakale kāmakoṭi kāmākṣi ||49||
madhyehṛdayaṃ madhyeniṭilaṃ madhyeśiroஉpi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṃ namāmi kāmākṣīm ||50||
adhikāñci kelilolairakhilāgamayantratantramayaiḥ |
atiśītaṃ mama mānasamasamaśaradrohijīvanopāyaiḥ ||51||
nandati mama hṛdi kācana mandirayantā nirantaraṃ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī ||52||
śampālatāsavarṇaṃ sampādayituṃ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarohi siddhabhaiṣajyam ||53||
anumitakucakāṭhinyāmadhivakṣaḥpīṭhamaṅgajanmaripoḥ |
ānandadāṃ bhaje tāmānaṅgabrahmatatvabodhasirām ||54||
aikṣiṣi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam |
adhikāñci nigamavācāṃ siddhāntaṃ śūlapāṇiśuddhāntam ||55||
āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṃ visphūrtimādriye vidyām ||56||
mūkoஉpi jaṭiladurgatiśokoஉpi smarati yaḥ kṣaṇaṃ bhavatīm |
eko bhavati sa janturlokottarakīrtireva kāmākṣi ||57||
pañcadaśavarṇarūpaṃ kañcana kāñcīvihāradhaureyam |
pañcaśarīyaṃ śambhorvañcanavaidagdhyamūlamavalambe ||58||
pariṇatimatīṃ caturdhā padavīṃ sudhiyāṃ sametya sauṣumnīm |
pañcāśadarṇakalpitamadaśilpāṃ tvāṃ namāmi kāmākṣi ||59||
ādikṣanmama gururāḍādikṣāntākṣarātmikāṃ vidyām |
svādiṣṭhacāpadaṇḍāṃ nediṣṭhāmeva kāmapīṭhagatām ||60||
tuṣyāmi harṣitasmaraśāsanayā kāñcipurakṛtāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā ||61||
premavatī kampāyāṃ sthemavatī yatimanassu bhūmavatī |
sāmavatī nityagirā somavatī śirasi bhāti haimavatī ||62||
kautukinā kampāyāṃ kausumacāpena kīlitenāntaḥ |
kuladaivatena mahatā kuḍmalamudrāṃ dhunotu naḥpratibhā ||63||
yūnā kenāpi miladdehā svāhāsahāyatilakena |
sahakāramūladeśe saṃvidrūpā kuṭumbinī ramate ||64||
kusumaśaragarvasampatkośagṛhaṃ bhāti kāñcideśagatam |
sthāpitamasminkathamapi gopitamantarmayā manoratnam ||65||
dagdhaṣaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam |
kalaye navatāruṇyaṃ kampātaṭasīmni kimapi kāruṇyam ||66||
adhikāñci vardhamānāmatulāṃ karavāṇi pāraṇāmakṣṇoḥ |
ānandapākabhedāmaruṇimapariṇāmagarvapallavitām ||67||
bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam |
eṇadharakoṇacūḍaṃ śoṇimaparipākabhedamākalaye ||68||
kiṃ vā phalati mamānyaurbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākṣī ||69||
mañce sadāśivamaye pariśivamayalalitapauṣpaparyaṅke |
adhicakramadhyamāste kāmākṣī nāma kimapi mama bhāgyam ||70||
rakṣyoஉsmi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā ||71||
līye puraharajāye māye tava taruṇapallavacchāye |
caraṇe candrābharaṇe kāñcīśaraṇe natārtisaṃharaṇe ||72||
mūrtimati muktibīje mūrdhni stabakitacakorasāmrājye |
moditakampākūle muhurmuhurmanasi mumudiṣāஉsmākam ||73||
vedamayīṃ nādamayīṃ bindumayīṃ parapadodyadindumayīm |
mantramayīṃ tantramayīṃ prakṛtimayīṃ naumi viśvavikṛtimayīm ||74||
puramathanapuṇyakoṭī puñjitakavilokasūktirasadhāṭī |
manasi mama kāmakoṭī viharatu karuṇāvipākaparipāṭī ||75||
kuṭilaṃ caṭulaṃ pṛthulaṃ mṛdulaṃ kacanayanajaghanacaraṇeṣu |
avalokitamavalambitamadhikampātaṭamameyamasmābhiḥ ||76||
pratyaṅmukhyā dṛṣṭayā prasādadīpāṅkureṇa kāmākṣyāḥ |
paśyāmi nistulamaho pacelimaṃ kamapi paraśivollāsam ||77||
vidye vidhātṛviṣaye kātyāyani kāli kāmakoṭikale |
bhārati bhairavi bhadre śākini śāmbhavi śive stuve bhavatīm ||78||
mālini maheśacālini kāñcīkhelini vipakṣakālini te |
śūlini vidrumaśālini surajanapālini kapālini namoஉstu ||79||
deśika iti kiṃ śaṅke tattādṛktava nu taruṇimonmeṣaḥ |
kāmākṣi śūlapāṇeḥ kāmāgamasamayadīkṣāyām ||80||
vetaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumaruce namasyāṃ śaṅkaranayanāmṛtāya racayāmaḥ ||81||
adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākṣam |
avanatajanānukampāmanukampākūlamasmadanukūlām ||82||
paricitakampātīraṃ parvatarājanyasukṛtasannāham |
paragurukṛpayā vīkṣe paramaśivotsaṅgamaṅgalābharaṇam ||83||
dagdhamadanasya śambhoḥ prathīyasīṃ brahmacaryavaidagdhīm |
tava devi taruṇimaśrīcaturimapāko na cakṣame mātaḥ ||84||
madajalatamālapatrā vasanitapatrā karādṛtakhānitrā |
viharati pulindayoṣā guñjābhūṣā phaṇīndrakṛtaveṣā ||85||
aṅke śukinī gīte kautukinī parisare ca gāyakinī |
jayasi savidheஉmba bhairavamaṇḍalinī śravasi śaṅkhakunḍalinī ||86||
praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā |
kāmākṣi muditabhargā hataripuvargā tvameva sā durgā ||87||
śravaṇacaladvetaṇḍā samaroddaṇḍā dhutāsuraśikhaṇḍā |
devi kalitāntraṣaṇḍā dhṛtanaramuṇḍā tvameva cāmuṇḍā ||88||
urvīdharendrakanye darvībharitena bhaktapūreṇa |
gurvīmakiñcanārti kharvīkuruṣe tvameva kāmākṣi ||89||
tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
kroḍapatibhīṣaṇamukhī krīḍasi jagati tvameva kāmākṣi ||90||
smaramathanavaraṇalolā manmathahelāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhṛtamālā ||91||
vimalapaṭī kamalakuṭī pustakarudrākṣaśastahastapuṭī |
kāmākṣi pakṣmalākṣī kalitavipañcī vibhāsi vairiñcī ||92||
kuṅkumarucipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ |
śrīkāmākṣi tadīyasaṅgamakalāmandībhavatkautukaḥ
jayati tava rūpadheyaṃ japapaṭapustakavarābhayakarābjam ||93||
kanakamaṇikalitabhūṣāṃ kālāyasakalahaśīlakāntikalām |
kāmākṣi śīlaye tvāṃ kapālaśūlābhirāmakarakamalām ||94||
lohitimapuñjamadhye mohitabhuvane mudā nirīkṣante |
vadanaṃ tava kuvayugalaṃ kāñcīsīmāṃ ca keஉpi kāmākṣi ||95||
jaladhidviguṇitahutabahadiśādineśvarakalāśvineyadalaiḥ |
nalinairmaheśi gacchasi sarvottarakarakamaladalamamalam ||96||
satkṛtadeśikacaraṇāḥ sabījanirbījayoganiśreṇyā |
apavargasaudhavalabhīmārohantyamba keஉpi tava kṛpayā ||97||
antarapi bahirapi tvaṃ jantutaterantakāntakṛdahante |
cintitasantānavatāṃ santatamapi tantanīṣi mahimānam ||98||
kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṃ te bimbaphalaṃ śambarāriṇā nyastam ||99||
jaya jaya jagadamba śive jaya jaya kāmākṣi jaya jayādrisute |
jaya jaya maheśadayite jaya jaya cidgaganakaumudīdhāre ||100||
āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākṣeṇa |
nissarati vadanakamalādvāṇī pīyūṣadhoraṇī divyā ||101||
|| iti āryāśatakaṃ sampūrṇam ||