gaṇeśa aṣṭottara śata nāma stotram
vināyako vighnarājo gaurīputro gaṇeśvaraḥ |skandāgrajovyayaḥ pūto dakṣoஉdhyakṣo dvijapriyaḥ || 1 ||
agnigarvacchidindraśrīprado vāṇīpradoஉvyayaḥ
sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ || 2 ||
sarvātmakaḥ sṛṣṭikartā devonekārcitaśśivaḥ |
śuddho buddhipriyaśśānto brahmacārī gajānanaḥ || 3 ||
dvaimātreyo munistutyo bhaktavighnavināśanaḥ |
ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ || 4 ||
lambodaraśśūrpakarṇo hararbrahma viduttamaḥ |
kālo grahapatiḥ kāmī somasūryāgnilocanaḥ || 5 ||
pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ |
akalmaṣassvayaṃsiddhassiddhārcitapadāmbujaḥ || 6 ||
bījapūraphalāsakto varadaśśāśvataḥ kṛtī |
dvijapriyo vītabhayo gadī cakrīkṣucāpadhṛt || 7 ||
śrīdoja utpalakaraḥ śrīpatiḥ stutiharṣitaḥ |
kulādribhettā jaṭilaḥ kalikalmaṣanāśanaḥ || 8 ||
candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ |
aśritaśrīkarassaumyo bhaktavāṃchitadāyakaḥ || 9 ||
śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ |
ṅñānī dayāyuto dānto brahmadveṣavivarjitaḥ || 10 ||
pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ |
ramārcitovidhirnāgarājayaṅñopavītavān || 11 ||
sthūlakaṇṭhaḥ svayaṅkartā sāmaghoṣapriyaḥ paraḥ |
sthūlatuṇḍoஉgraṇīrdhīro vāgīśassiddhidāyakaḥ || 12 ||
dūrvābilvapriyoஉvyaktamūrtiradbhutamūrtimān |
śailendratanujotsaṅgakhelanotsukamānasaḥ || 13 ||
svalāvaṇyasudhāsāro jitamanmathavigrahaḥ |
samastajagadādhāro māyī mūṣakavāhanaḥ || 14 ||
hṛṣṭastuṣṭaḥ prasannātmā sarvasiddhipradāyakaḥ |
aṣṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhum || 15 ||
tuṣṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ |
yaḥ pūjayedanenaiva bhaktyā siddhivināyakam || 16 ||
dūrvādaḷairbilvapatraiḥ puṣpairvā candanākṣataiḥ |
sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ||